उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपममन्थ
उपममन्थतुः
उपममन्थुः
मध्यम
उपममन्थिथ
उपममन्थथुः
उपममन्थ
उत्तम
उपममन्थ
उपममन्थिव
उपममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपममन्थे
उपममन्थाते
उपममन्थिरे
मध्यम
उपममन्थिषे
उपममन्थाथे
उपममन्थिध्वे
उत्तम
उपममन्थे
उपममन्थिवहे
उपममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः