मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ममन्थ
ममन्थतुः
ममन्थुः
मध्यम
ममन्थिथ
ममन्थथुः
ममन्थ
उत्तम
ममन्थ
ममन्थिव
ममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममन्थे
ममन्थाते
ममन्थिरे
मध्यम
ममन्थिषे
ममन्थाथे
ममन्थिध्वे
उत्तम
ममन्थे
ममन्थिवहे
ममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः