आङ् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आममन्थ
आममन्थतुः
आममन्थुः
मध्यम
आममन्थिथ
आममन्थथुः
आममन्थ
उत्तम
आममन्थ
आममन्थिव
आममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आममन्थे
आममन्थाते
आममन्थिरे
मध्यम
आममन्थिषे
आममन्थाथे
आममन्थिध्वे
उत्तम
आममन्थे
आममन्थिवहे
आममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः