अव + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवममन्थ
अवममन्थतुः
अवममन्थुः
मध्यम
अवममन्थिथ
अवममन्थथुः
अवममन्थ
उत्तम
अवममन्थ
अवममन्थिव
अवममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवममन्थे
अवममन्थाते
अवममन्थिरे
मध्यम
अवममन्थिषे
अवममन्थाथे
अवममन्थिध्वे
उत्तम
अवममन्थे
अवममन्थिवहे
अवममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः