अनु + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनुतेकेत
अनुतेकेयाताम्
अनुतेकेरन्
मध्यम
अनुतेकेथाः
अनुतेकेयाथाम्
अनुतेकेध्वम्
उत्तम
अनुतेकेय
अनुतेकेवहि
अनुतेकेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अनुतिक्येत
अनुतिक्येयाताम्
अनुतिक्येरन्
मध्यम
अनुतिक्येथाः
अनुतिक्येयाथाम्
अनुतिक्येध्वम्
उत्तम
अनुतिक्येय
अनुतिक्येवहि
अनुतिक्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः