सु + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
सुतेकेत
सुतेकेयाताम्
सुतेकेरन्
मध्यम
सुतेकेथाः
सुतेकेयाथाम्
सुतेकेध्वम्
उत्तम
सुतेकेय
सुतेकेवहि
सुतेकेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
सुतिक्येत
सुतिक्येयाताम्
सुतिक्येरन्
मध्यम
सुतिक्येथाः
सुतिक्येयाथाम्
सुतिक्येध्वम्
उत्तम
सुतिक्येय
सुतिक्येवहि
सुतिक्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः