प्र + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रतेकेत
प्रतेकेयाताम्
प्रतेकेरन्
मध्यम
प्रतेकेथाः
प्रतेकेयाथाम्
प्रतेकेध्वम्
उत्तम
प्रतेकेय
प्रतेकेवहि
प्रतेकेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रतिक्येत
प्रतिक्येयाताम्
प्रतिक्येरन्
मध्यम
प्रतिक्येथाः
प्रतिक्येयाथाम्
प्रतिक्येध्वम्
उत्तम
प्रतिक्येय
प्रतिक्येवहि
प्रतिक्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः