सम् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तेकेत / संतेकेत
सन्तेकेयाताम् / संतेकेयाताम्
सन्तेकेरन् / संतेकेरन्
मध्यम
सन्तेकेथाः / संतेकेथाः
सन्तेकेयाथाम् / संतेकेयाथाम्
सन्तेकेध्वम् / संतेकेध्वम्
उत्तम
सन्तेकेय / संतेकेय
सन्तेकेवहि / संतेकेवहि
सन्तेकेमहि / संतेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तिक्येत / संतिक्येत
सन्तिक्येयाताम् / संतिक्येयाताम्
सन्तिक्येरन् / संतिक्येरन्
मध्यम
सन्तिक्येथाः / संतिक्येथाः
सन्तिक्येयाथाम् / संतिक्येयाथाम्
सन्तिक्येध्वम् / संतिक्येध्वम्
उत्तम
सन्तिक्येय / संतिक्येय
सन्तिक्येवहि / संतिक्येवहि
सन्तिक्येमहि / संतिक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः