आङ् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
आतेकेत
आतेकेयाताम्
आतेकेरन्
मध्यम
आतेकेथाः
आतेकेयाथाम्
आतेकेध्वम्
उत्तम
आतेकेय
आतेकेवहि
आतेकेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
आतिक्येत
आतिक्येयाताम्
आतिक्येरन्
मध्यम
आतिक्येथाः
आतिक्येयाथाम्
आतिक्येध्वम्
उत्तम
आतिक्येय
आतिक्येवहि
आतिक्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः