प्लु + णिच् - प्लुङ् - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्लावयति
प्लावयते
प्लाव्यते
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयिता
प्लावयिता
प्लाविता / प्लावयिता
प्लावयिष्यति
प्लावयिष्यते
प्लाविष्यते / प्लावयिष्यते
प्लावयतात् / प्लावयताद् / प्लावयतु
प्लावयताम्
प्लाव्यताम्
अप्लावयत् / अप्लावयद्
अप्लावयत
अप्लाव्यत
प्लावयेत् / प्लावयेद्
प्लावयेत
प्लाव्येत
प्लाव्यात् / प्लाव्याद्
प्लावयिषीष्ट
प्लाविषीष्ट / प्लावयिषीष्ट
अपिप्लवत् / अपिप्लवद् / अपुप्लवत् / अपुप्लवद्
अपिप्लवत / अपुप्लवत
अप्लावि
अप्लावयिष्यत् / अप्लावयिष्यद्
अप्लावयिष्यत
अप्लाविष्यत / अप्लावयिष्यत
प्रथम  द्विवचनम्
प्लावयतः
प्लावयेते
प्लाव्येते
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवाते / प्लावयांबभूवाते / प्लावयामासाते
प्लावयितारौ
प्लावयितारौ
प्लावितारौ / प्लावयितारौ
प्लावयिष्यतः
प्लावयिष्येते
प्लाविष्येते / प्लावयिष्येते
प्लावयताम्
प्लावयेताम्
प्लाव्येताम्
अप्लावयताम्
अप्लावयेताम्
अप्लाव्येताम्
प्लावयेताम्
प्लावयेयाताम्
प्लाव्येयाताम्
प्लाव्यास्ताम्
प्लावयिषीयास्ताम्
प्लाविषीयास्ताम् / प्लावयिषीयास्ताम्
अपिप्लवताम् / अपुप्लवताम्
अपिप्लवेताम् / अपुप्लवेताम्
अप्लाविषाताम् / अप्लावयिषाताम्
अप्लावयिष्यताम्
अप्लावयिष्येताम्
अप्लाविष्येताम् / अप्लावयिष्येताम्
प्रथम  बहुवचनम्
प्लावयन्ति
प्लावयन्ते
प्लाव्यन्ते
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूविरे / प्लावयांबभूविरे / प्लावयामासिरे
प्लावयितारः
प्लावयितारः
प्लावितारः / प्लावयितारः
प्लावयिष्यन्ति
प्लावयिष्यन्ते
प्लाविष्यन्ते / प्लावयिष्यन्ते
प्लावयन्तु
प्लावयन्ताम्
प्लाव्यन्ताम्
अप्लावयन्
अप्लावयन्त
अप्लाव्यन्त
प्लावयेयुः
प्लावयेरन्
प्लाव्येरन्
प्लाव्यासुः
प्लावयिषीरन्
प्लाविषीरन् / प्लावयिषीरन्
अपिप्लवन् / अपुप्लवन्
अपिप्लवन्त / अपुप्लवन्त
अप्लाविषत / अप्लावयिषत
अप्लावयिष्यन्
अप्लावयिष्यन्त
अप्लाविष्यन्त / अप्लावयिष्यन्त
मध्यम  एकवचनम्
प्लावयसि
प्लावयसे
प्लाव्यसे
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविषे / प्लावयांबभूविषे / प्लावयामासिषे
प्लावयितासि
प्लावयितासे
प्लावितासे / प्लावयितासे
प्लावयिष्यसि
प्लावयिष्यसे
प्लाविष्यसे / प्लावयिष्यसे
प्लावयतात् / प्लावयताद् / प्लावय
प्लावयस्व
प्लाव्यस्व
अप्लावयः
अप्लावयथाः
अप्लाव्यथाः
प्लावयेः
प्लावयेथाः
प्लाव्येथाः
प्लाव्याः
प्लावयिषीष्ठाः
प्लाविषीष्ठाः / प्लावयिषीष्ठाः
अपिप्लवः / अपुप्लवः
अपिप्लवथाः / अपुप्लवथाः
अप्लाविष्ठाः / अप्लावयिष्ठाः
अप्लावयिष्यः
अप्लावयिष्यथाः
अप्लाविष्यथाः / अप्लावयिष्यथाः
मध्यम  द्विवचनम्
प्लावयथः
प्लावयेथे
प्लाव्येथे
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवाथे / प्लावयांबभूवाथे / प्लावयामासाथे
प्लावयितास्थः
प्लावयितासाथे
प्लावितासाथे / प्लावयितासाथे
प्लावयिष्यथः
प्लावयिष्येथे
प्लाविष्येथे / प्लावयिष्येथे
प्लावयतम्
प्लावयेथाम्
प्लाव्येथाम्
अप्लावयतम्
अप्लावयेथाम्
अप्लाव्येथाम्
प्लावयेतम्
प्लावयेयाथाम्
प्लाव्येयाथाम्
प्लाव्यास्तम्
प्लावयिषीयास्थाम्
प्लाविषीयास्थाम् / प्लावयिषीयास्थाम्
अपिप्लवतम् / अपुप्लवतम्
अपिप्लवेथाम् / अपुप्लवेथाम्
अप्लाविषाथाम् / अप्लावयिषाथाम्
अप्लावयिष्यतम्
अप्लावयिष्येथाम्
अप्लाविष्येथाम् / अप्लावयिष्येथाम्
मध्यम  बहुवचनम्
प्लावयथ
प्लावयध्वे
प्लाव्यध्वे
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूविध्वे / प्लावयांबभूविध्वे / प्लावयाम्बभूविढ्वे / प्लावयांबभूविढ्वे / प्लावयामासिध्वे
प्लावयितास्थ
प्लावयिताध्वे
प्लाविताध्वे / प्लावयिताध्वे
प्लावयिष्यथ
प्लावयिष्यध्वे
प्लाविष्यध्वे / प्लावयिष्यध्वे
प्लावयत
प्लावयध्वम्
प्लाव्यध्वम्
अप्लावयत
अप्लावयध्वम्
अप्लाव्यध्वम्
प्लावयेत
प्लावयेध्वम्
प्लाव्येध्वम्
प्लाव्यास्त
प्लावयिषीढ्वम् / प्लावयिषीध्वम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लावयिषीढ्वम् / प्लावयिषीध्वम्
अपिप्लवत / अपुप्लवत
अपिप्लवध्वम् / अपुप्लवध्वम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लावयिढ्वम् / अप्लावयिध्वम्
अप्लावयिष्यत
अप्लावयिष्यध्वम्
अप्लाविष्यध्वम् / अप्लावयिष्यध्वम्
उत्तम  एकवचनम्
प्लावयामि
प्लावये
प्लाव्ये
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयितास्मि
प्लावयिताहे
प्लाविताहे / प्लावयिताहे
प्लावयिष्यामि
प्लावयिष्ये
प्लाविष्ये / प्लावयिष्ये
प्लावयानि
प्लावयै
प्लाव्यै
अप्लावयम्
अप्लावये
अप्लाव्ये
प्लावयेयम्
प्लावयेय
प्लाव्येय
प्लाव्यासम्
प्लावयिषीय
प्लाविषीय / प्लावयिषीय
अपिप्लवम् / अपुप्लवम्
अपिप्लवे / अपुप्लवे
अप्लाविषि / अप्लावयिषि
अप्लावयिष्यम्
अप्लावयिष्ये
अप्लाविष्ये / अप्लावयिष्ये
उत्तम  द्विवचनम्
प्लावयावः
प्लावयावहे
प्लाव्यावहे
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविवहे / प्लावयांबभूविवहे / प्लावयामासिवहे
प्लावयितास्वः
प्लावयितास्वहे
प्लावितास्वहे / प्लावयितास्वहे
प्लावयिष्यावः
प्लावयिष्यावहे
प्लाविष्यावहे / प्लावयिष्यावहे
प्लावयाव
प्लावयावहै
प्लाव्यावहै
अप्लावयाव
अप्लावयावहि
अप्लाव्यावहि
प्लावयेव
प्लावयेवहि
प्लाव्येवहि
प्लाव्यास्व
प्लावयिषीवहि
प्लाविषीवहि / प्लावयिषीवहि
अपिप्लवाव / अपुप्लवाव
अपिप्लवावहि / अपुप्लवावहि
अप्लाविष्वहि / अप्लावयिष्वहि
अप्लावयिष्याव
अप्लावयिष्यावहि
अप्लाविष्यावहि / अप्लावयिष्यावहि
उत्तम  बहुवचनम्
प्लावयामः
प्लावयामहे
प्लाव्यामहे
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविमहे / प्लावयांबभूविमहे / प्लावयामासिमहे
प्लावयितास्मः
प्लावयितास्महे
प्लावितास्महे / प्लावयितास्महे
प्लावयिष्यामः
प्लावयिष्यामहे
प्लाविष्यामहे / प्लावयिष्यामहे
प्लावयाम
प्लावयामहै
प्लाव्यामहै
अप्लावयाम
अप्लावयामहि
अप्लाव्यामहि
प्लावयेम
प्लावयेमहि
प्लाव्येमहि
प्लाव्यास्म
प्लावयिषीमहि
प्लाविषीमहि / प्लावयिषीमहि
अपिप्लवाम / अपुप्लवाम
अपिप्लवामहि / अपुप्लवामहि
अप्लाविष्महि / अप्लावयिष्महि
अप्लावयिष्याम
अप्लावयिष्यामहि
अप्लाविष्यामहि / अप्लावयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लाविता / प्लावयिता
प्लाविष्यते / प्लावयिष्यते
प्लावयतात् / प्लावयताद् / प्लावयतु
अप्लावयत् / अप्लावयद्
प्लावयेत् / प्लावयेद्
प्लाव्यात् / प्लाव्याद्
प्लाविषीष्ट / प्लावयिषीष्ट
अपिप्लवत् / अपिप्लवद् / अपुप्लवत् / अपुप्लवद्
अपिप्लवत / अपुप्लवत
अप्लावयिष्यत् / अप्लावयिष्यद्
अप्लाविष्यत / अप्लावयिष्यत
प्रथमा  द्विवचनम्
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवाते / प्लावयांबभूवाते / प्लावयामासाते
प्लावितारौ / प्लावयितारौ
प्लाविष्येते / प्लावयिष्येते
प्लाविषीयास्ताम् / प्लावयिषीयास्ताम्
अपिप्लवताम् / अपुप्लवताम्
अपिप्लवेताम् / अपुप्लवेताम्
अप्लाविषाताम् / अप्लावयिषाताम्
अप्लाविष्येताम् / अप्लावयिष्येताम्
प्रथमा  बहुवचनम्
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूविरे / प्लावयांबभूविरे / प्लावयामासिरे
प्लावितारः / प्लावयितारः
प्लाविष्यन्ते / प्लावयिष्यन्ते
प्लाविषीरन् / प्लावयिषीरन्
अपिप्लवन् / अपुप्लवन्
अपिप्लवन्त / अपुप्लवन्त
अप्लाविषत / अप्लावयिषत
अप्लाविष्यन्त / अप्लावयिष्यन्त
मध्यम पुरुषः  एकवचनम्
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविषे / प्लावयांबभूविषे / प्लावयामासिषे
प्लावितासे / प्लावयितासे
प्लाविष्यसे / प्लावयिष्यसे
प्लावयतात् / प्लावयताद् / प्लावय
प्लाविषीष्ठाः / प्लावयिषीष्ठाः
अपिप्लवः / अपुप्लवः
अपिप्लवथाः / अपुप्लवथाः
अप्लाविष्ठाः / अप्लावयिष्ठाः
अप्लाविष्यथाः / अप्लावयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवाथे / प्लावयांबभूवाथे / प्लावयामासाथे
प्लावितासाथे / प्लावयितासाथे
प्लाविष्येथे / प्लावयिष्येथे
प्लाविषीयास्थाम् / प्लावयिषीयास्थाम्
अपिप्लवतम् / अपुप्लवतम्
अपिप्लवेथाम् / अपुप्लवेथाम्
अप्लाविषाथाम् / अप्लावयिषाथाम्
अप्लाविष्येथाम् / अप्लावयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूविध्वे / प्लावयांबभूविध्वे / प्लावयाम्बभूविढ्वे / प्लावयांबभूविढ्वे / प्लावयामासिध्वे
प्लाविताध्वे / प्लावयिताध्वे
प्लाविष्यध्वे / प्लावयिष्यध्वे
प्लावयिषीढ्वम् / प्लावयिषीध्वम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लावयिषीढ्वम् / प्लावयिषीध्वम्
अपिप्लवत / अपुप्लवत
अपिप्लवध्वम् / अपुप्लवध्वम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लावयिढ्वम् / अप्लावयिध्वम्
अप्लाविष्यध्वम् / अप्लावयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लाविताहे / प्लावयिताहे
प्लाविष्ये / प्लावयिष्ये
प्लाविषीय / प्लावयिषीय
अपिप्लवम् / अपुप्लवम्
अपिप्लवे / अपुप्लवे
अप्लाविषि / अप्लावयिषि
अप्लाविष्ये / अप्लावयिष्ये
उत्तम पुरुषः  द्विवचनम्
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविवहे / प्लावयांबभूविवहे / प्लावयामासिवहे
प्लावितास्वहे / प्लावयितास्वहे
प्लाविष्यावहे / प्लावयिष्यावहे
प्लाविषीवहि / प्लावयिषीवहि
अपिप्लवाव / अपुप्लवाव
अपिप्लवावहि / अपुप्लवावहि
अप्लाविष्वहि / अप्लावयिष्वहि
अप्लाविष्यावहि / अप्लावयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविमहे / प्लावयांबभूविमहे / प्लावयामासिमहे
प्लावितास्महे / प्लावयितास्महे
प्लाविष्यामहे / प्लावयिष्यामहे
प्लाविषीमहि / प्लावयिषीमहि
अपिप्लवाम / अपुप्लवाम
अपिप्लवामहि / अपुप्लवामहि
अप्लाविष्महि / अप्लावयिष्महि
अप्लाविष्यामहि / अप्लावयिष्यामहि