प्लु + णिच् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवाते / प्लावयांबभूवाते / प्लावयामासाते
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूविरे / प्लावयांबभूविरे / प्लावयामासिरे
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविषे / प्लावयांबभूविषे / प्लावयामासिषे
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवाथे / प्लावयांबभूवाथे / प्लावयामासाथे
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूविध्वे / प्लावयांबभूविध्वे / प्लावयाम्बभूविढ्वे / प्लावयांबभूविढ्वे / प्लावयामासिध्वे
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविवहे / प्लावयांबभूविवहे / प्लावयामासिवहे
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविमहे / प्लावयांबभूविमहे / प्लावयामासिमहे