प्लु + णिच् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिप्लवत / अपुप्लवत
अपिप्लवेताम् / अपुप्लवेताम्
अपिप्लवन्त / अपुप्लवन्त
मध्यम
अपिप्लवथाः / अपुप्लवथाः
अपिप्लवेथाम् / अपुप्लवेथाम्
अपिप्लवध्वम् / अपुप्लवध्वम्
उत्तम
अपिप्लवे / अपुप्लवे
अपिप्लवावहि / अपुप्लवावहि
अपिप्लवामहि / अपुप्लवामहि