प्लु + णिच् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लाविता / प्लावयिता
प्लावितारौ / प्लावयितारौ
प्लावितारः / प्लावयितारः
मध्यम
प्लावितासे / प्लावयितासे
प्लावितासाथे / प्लावयितासाथे
प्लाविताध्वे / प्लावयिताध्वे
उत्तम
प्लाविताहे / प्लावयिताहे
प्लावितास्वहे / प्लावयितास्वहे
प्लावितास्महे / प्लावयितास्महे