प्लु + णिच् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लावयिषीष्ट
प्लाविषीयास्ताम् / प्लावयिषीयास्ताम्
प्लाविषीरन् / प्लावयिषीरन्
मध्यम
प्लाविषीष्ठाः / प्लावयिषीष्ठाः
प्लाविषीयास्थाम् / प्लावयिषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लाविषीय / प्लावयिषीय
प्लाविषीवहि / प्लावयिषीवहि
प्लाविषीमहि / प्लावयिषीमहि