प्लु + णिच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम