प्लु + णिच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम