अङ्ग् + णिच् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अङ्गयति
अङ्गयते
अङ्ग्यते
अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयिता
अङ्गयिता
अङ्गिता / अङ्गयिता
अङ्गयिष्यति
अङ्गयिष्यते
अङ्गिष्यते / अङ्गयिष्यते
अङ्गयतात् / अङ्गयताद् / अङ्गयतु
अङ्गयताम्
अङ्ग्यताम्
आङ्गयत् / आङ्गयद्
आङ्गयत
आङ्ग्यत
अङ्गयेत् / अङ्गयेद्
अङ्गयेत
अङ्ग्येत
अङ्ग्यात् / अङ्ग्याद्
अङ्गयिषीष्ट
अङ्गिषीष्ट / अङ्गयिषीष्ट
आञ्जिगत् / आञ्जिगद्
आञ्जिगत
आङ्गि
आङ्गयिष्यत् / आङ्गयिष्यद्
आङ्गयिष्यत
आङ्गिष्यत / आङ्गयिष्यत
प्रथम  द्विवचनम्
अङ्गयतः
अङ्गयेते
अङ्ग्येते
अङ्गयाञ्चक्रतुः / अङ्गयांचक्रतुः / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवाते / अङ्गयांबभूवाते / अङ्गयामासाते
अङ्गयितारौ
अङ्गयितारौ
अङ्गितारौ / अङ्गयितारौ
अङ्गयिष्यतः
अङ्गयिष्येते
अङ्गिष्येते / अङ्गयिष्येते
अङ्गयताम्
अङ्गयेताम्
अङ्ग्येताम्
आङ्गयताम्
आङ्गयेताम्
आङ्ग्येताम्
अङ्गयेताम्
अङ्गयेयाताम्
अङ्ग्येयाताम्
अङ्ग्यास्ताम्
अङ्गयिषीयास्ताम्
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
आञ्जिगताम्
आञ्जिगेताम्
आङ्गिषाताम् / आङ्गयिषाताम्
आङ्गयिष्यताम्
आङ्गयिष्येताम्
आङ्गिष्येताम् / आङ्गयिष्येताम्
प्रथम  बहुवचनम्
अङ्गयन्ति
अङ्गयन्ते
अङ्ग्यन्ते
अङ्गयाञ्चक्रुः / अङ्गयांचक्रुः / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूविरे / अङ्गयांबभूविरे / अङ्गयामासिरे
अङ्गयितारः
अङ्गयितारः
अङ्गितारः / अङ्गयितारः
अङ्गयिष्यन्ति
अङ्गयिष्यन्ते
अङ्गिष्यन्ते / अङ्गयिष्यन्ते
अङ्गयन्तु
अङ्गयन्ताम्
अङ्ग्यन्ताम्
आङ्गयन्
आङ्गयन्त
आङ्ग्यन्त
अङ्गयेयुः
अङ्गयेरन्
अङ्ग्येरन्
अङ्ग्यासुः
अङ्गयिषीरन्
अङ्गिषीरन् / अङ्गयिषीरन्
आञ्जिगन्
आञ्जिगन्त
आङ्गिषत / आङ्गयिषत
आङ्गयिष्यन्
आङ्गयिष्यन्त
आङ्गिष्यन्त / आङ्गयिष्यन्त
मध्यम  एकवचनम्
अङ्गयसि
अङ्गयसे
अङ्ग्यसे
अङ्गयाञ्चकर्थ / अङ्गयांचकर्थ / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविषे / अङ्गयांबभूविषे / अङ्गयामासिषे
अङ्गयितासि
अङ्गयितासे
अङ्गितासे / अङ्गयितासे
अङ्गयिष्यसि
अङ्गयिष्यसे
अङ्गिष्यसे / अङ्गयिष्यसे
अङ्गयतात् / अङ्गयताद् / अङ्गय
अङ्गयस्व
अङ्ग्यस्व
आङ्गयः
आङ्गयथाः
आङ्ग्यथाः
अङ्गयेः
अङ्गयेथाः
अङ्ग्येथाः
अङ्ग्याः
अङ्गयिषीष्ठाः
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
आञ्जिगः
आञ्जिगथाः
आङ्गिष्ठाः / आङ्गयिष्ठाः
आङ्गयिष्यः
आङ्गयिष्यथाः
आङ्गिष्यथाः / आङ्गयिष्यथाः
मध्यम  द्विवचनम्
अङ्गयथः
अङ्गयेथे
अङ्ग्येथे
अङ्गयाञ्चक्रथुः / अङ्गयांचक्रथुः / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवाथे / अङ्गयांबभूवाथे / अङ्गयामासाथे
अङ्गयितास्थः
अङ्गयितासाथे
अङ्गितासाथे / अङ्गयितासाथे
अङ्गयिष्यथः
अङ्गयिष्येथे
अङ्गिष्येथे / अङ्गयिष्येथे
अङ्गयतम्
अङ्गयेथाम्
अङ्ग्येथाम्
आङ्गयतम्
आङ्गयेथाम्
आङ्ग्येथाम्
अङ्गयेतम्
अङ्गयेयाथाम्
अङ्ग्येयाथाम्
अङ्ग्यास्तम्
अङ्गयिषीयास्थाम्
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
आञ्जिगतम्
आञ्जिगेथाम्
आङ्गिषाथाम् / आङ्गयिषाथाम्
आङ्गयिष्यतम्
आङ्गयिष्येथाम्
आङ्गिष्येथाम् / आङ्गयिष्येथाम्
मध्यम  बहुवचनम्
अङ्गयथ
अङ्गयध्वे
अङ्ग्यध्वे
अङ्गयाञ्चक्र / अङ्गयांचक्र / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूविध्वे / अङ्गयांबभूविध्वे / अङ्गयाम्बभूविढ्वे / अङ्गयांबभूविढ्वे / अङ्गयामासिध्वे
अङ्गयितास्थ
अङ्गयिताध्वे
अङ्गिताध्वे / अङ्गयिताध्वे
अङ्गयिष्यथ
अङ्गयिष्यध्वे
अङ्गिष्यध्वे / अङ्गयिष्यध्वे
अङ्गयत
अङ्गयध्वम्
अङ्ग्यध्वम्
आङ्गयत
आङ्गयध्वम्
आङ्ग्यध्वम्
अङ्गयेत
अङ्गयेध्वम्
अङ्ग्येध्वम्
अङ्ग्यास्त
अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
आञ्जिगत
आञ्जिगध्वम्
आङ्गिढ्वम् / आङ्गयिढ्वम् / आङ्गयिध्वम्
आङ्गयिष्यत
आङ्गयिष्यध्वम्
आङ्गिष्यध्वम् / आङ्गयिष्यध्वम्
उत्तम  एकवचनम्
अङ्गयामि
अङ्गये
अङ्ग्ये
अङ्गयाञ्चकर / अङ्गयांचकर / अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयितास्मि
अङ्गयिताहे
अङ्गिताहे / अङ्गयिताहे
अङ्गयिष्यामि
अङ्गयिष्ये
अङ्गिष्ये / अङ्गयिष्ये
अङ्गयानि
अङ्गयै
अङ्ग्यै
आङ्गयम्
आङ्गये
आङ्ग्ये
अङ्गयेयम्
अङ्गयेय
अङ्ग्येय
अङ्ग्यासम्
अङ्गयिषीय
अङ्गिषीय / अङ्गयिषीय
आञ्जिगम्
आञ्जिगे
आङ्गिषि / आङ्गयिषि
आङ्गयिष्यम्
आङ्गयिष्ये
आङ्गिष्ये / आङ्गयिष्ये
उत्तम  द्विवचनम्
अङ्गयावः
अङ्गयावहे
अङ्ग्यावहे
अङ्गयाञ्चकृव / अङ्गयांचकृव / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविवहे / अङ्गयांबभूविवहे / अङ्गयामासिवहे
अङ्गयितास्वः
अङ्गयितास्वहे
अङ्गितास्वहे / अङ्गयितास्वहे
अङ्गयिष्यावः
अङ्गयिष्यावहे
अङ्गिष्यावहे / अङ्गयिष्यावहे
अङ्गयाव
अङ्गयावहै
अङ्ग्यावहै
आङ्गयाव
आङ्गयावहि
आङ्ग्यावहि
अङ्गयेव
अङ्गयेवहि
अङ्ग्येवहि
अङ्ग्यास्व
अङ्गयिषीवहि
अङ्गिषीवहि / अङ्गयिषीवहि
आञ्जिगाव
आञ्जिगावहि
आङ्गिष्वहि / आङ्गयिष्वहि
आङ्गयिष्याव
आङ्गयिष्यावहि
आङ्गिष्यावहि / आङ्गयिष्यावहि
उत्तम  बहुवचनम्
अङ्गयामः
अङ्गयामहे
अङ्ग्यामहे
अङ्गयाञ्चकृम / अङ्गयांचकृम / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविमहे / अङ्गयांबभूविमहे / अङ्गयामासिमहे
अङ्गयितास्मः
अङ्गयितास्महे
अङ्गितास्महे / अङ्गयितास्महे
अङ्गयिष्यामः
अङ्गयिष्यामहे
अङ्गिष्यामहे / अङ्गयिष्यामहे
अङ्गयाम
अङ्गयामहै
अङ्ग्यामहै
आङ्गयाम
आङ्गयामहि
आङ्ग्यामहि
अङ्गयेम
अङ्गयेमहि
अङ्ग्येमहि
अङ्ग्यास्म
अङ्गयिषीमहि
अङ्गिषीमहि / अङ्गयिषीमहि
आञ्जिगाम
आञ्जिगामहि
आङ्गिष्महि / आङ्गयिष्महि
आङ्गयिष्याम
आङ्गयिष्यामहि
आङ्गिष्यामहि / आङ्गयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गिष्यते / अङ्गयिष्यते
अङ्गयतात् / अङ्गयताद् / अङ्गयतु
अङ्गिषीष्ट / अङ्गयिषीष्ट
आञ्जिगत् / आञ्जिगद्
आङ्गयिष्यत् / आङ्गयिष्यद्
आङ्गिष्यत / आङ्गयिष्यत
प्रथमा  द्विवचनम्
अङ्गयाञ्चक्रतुः / अङ्गयांचक्रतुः / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवाते / अङ्गयांबभूवाते / अङ्गयामासाते
अङ्गितारौ / अङ्गयितारौ
अङ्गिष्येते / अङ्गयिष्येते
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
आङ्गिषाताम् / आङ्गयिषाताम्
आङ्गिष्येताम् / आङ्गयिष्येताम्
प्रथमा  बहुवचनम्
अङ्गयाञ्चक्रुः / अङ्गयांचक्रुः / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूविरे / अङ्गयांबभूविरे / अङ्गयामासिरे
अङ्गितारः / अङ्गयितारः
अङ्गिष्यन्ते / अङ्गयिष्यन्ते
अङ्गिषीरन् / अङ्गयिषीरन्
आङ्गिष्यन्त / आङ्गयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अङ्गयाञ्चकर्थ / अङ्गयांचकर्थ / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविषे / अङ्गयांबभूविषे / अङ्गयामासिषे
अङ्गितासे / अङ्गयितासे
अङ्गिष्यसे / अङ्गयिष्यसे
अङ्गयतात् / अङ्गयताद् / अङ्गय
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
आङ्गिष्ठाः / आङ्गयिष्ठाः
आङ्गिष्यथाः / आङ्गयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अङ्गयाञ्चक्रथुः / अङ्गयांचक्रथुः / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवाथे / अङ्गयांबभूवाथे / अङ्गयामासाथे
अङ्गितासाथे / अङ्गयितासाथे
अङ्गिष्येथे / अङ्गयिष्येथे
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
आङ्गिषाथाम् / आङ्गयिषाथाम्
आङ्गिष्येथाम् / आङ्गयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अङ्गयाञ्चक्र / अङ्गयांचक्र / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूविध्वे / अङ्गयांबभूविध्वे / अङ्गयाम्बभूविढ्वे / अङ्गयांबभूविढ्वे / अङ्गयामासिध्वे
अङ्गिताध्वे / अङ्गयिताध्वे
अङ्गिष्यध्वे / अङ्गयिष्यध्वे
अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
आङ्गिढ्वम् / आङ्गयिढ्वम् / आङ्गयिध्वम्
आङ्गिष्यध्वम् / आङ्गयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अङ्गयाञ्चकर / अङ्गयांचकर / अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गिताहे / अङ्गयिताहे
अङ्गिष्ये / अङ्गयिष्ये
आङ्गिष्ये / आङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
अङ्गयाञ्चकृव / अङ्गयांचकृव / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविवहे / अङ्गयांबभूविवहे / अङ्गयामासिवहे
अङ्गितास्वहे / अङ्गयितास्वहे
अङ्गिष्यावहे / अङ्गयिष्यावहे
अङ्गिषीवहि / अङ्गयिषीवहि
आङ्गिष्वहि / आङ्गयिष्वहि
आङ्गिष्यावहि / आङ्गयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अङ्गयाञ्चकृम / अङ्गयांचकृम / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविमहे / अङ्गयांबभूविमहे / अङ्गयामासिमहे
अङ्गितास्महे / अङ्गयितास्महे
अङ्गिष्यामहे / अङ्गयिष्यामहे
अङ्गिषीमहि / अङ्गयिषीमहि
आङ्गिष्महि / आङ्गयिष्महि
आङ्गिष्यामहि / आङ्गयिष्यामहि