अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आङ्गिष्यत / आङ्गयिष्यत
आङ्गिष्येताम् / आङ्गयिष्येताम्
आङ्गिष्यन्त / आङ्गयिष्यन्त
मध्यम
आङ्गिष्यथाः / आङ्गयिष्यथाः
आङ्गिष्येथाम् / आङ्गयिष्येथाम्
आङ्गिष्यध्वम् / आङ्गयिष्यध्वम्
उत्तम
आङ्गिष्ये / आङ्गयिष्ये
आङ्गिष्यावहि / आङ्गयिष्यावहि
आङ्गिष्यामहि / आङ्गयिष्यामहि