अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अङ्गिषीष्ट / अङ्गयिषीष्ट
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
अङ्गिषीरन् / अङ्गयिषीरन्
मध्यम
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
उत्तम
अङ्गिषीय / अङ्गयिषीय
अङ्गिषीवहि / अङ्गयिषीवहि
अङ्गिषीमहि / अङ्गयिषीमहि