अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अङ्गिता / अङ्गयिता
अङ्गितारौ / अङ्गयितारौ
अङ्गितारः / अङ्गयितारः
मध्यम
अङ्गितासे / अङ्गयितासे
अङ्गितासाथे / अङ्गयितासाथे
अङ्गिताध्वे / अङ्गयिताध्वे
उत्तम
अङ्गिताहे / अङ्गयिताहे
अङ्गितास्वहे / अङ्गयितास्वहे
अङ्गितास्महे / अङ्गयितास्महे