अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्रतुः / अङ्गयांचक्रतुः / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्रुः / अङ्गयांचक्रुः / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
मध्यम
अङ्गयाञ्चकर्थ / अङ्गयांचकर्थ / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चक्रथुः / अङ्गयांचक्रथुः / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चक्र / अङ्गयांचक्र / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
उत्तम
अङ्गयाञ्चकर / अङ्गयांचकर / अङ्गयाञ्चकार / अङ्गयांचकार / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृव / अङ्गयांचकृव / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृम / अङ्गयांचकृम / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम