अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवाते / अङ्गयांबभूवाते / अङ्गयामासाते
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूविरे / अङ्गयांबभूविरे / अङ्गयामासिरे
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविषे / अङ्गयांबभूविषे / अङ्गयामासिषे
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवाथे / अङ्गयांबभूवाथे / अङ्गयामासाथे
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूविध्वे / अङ्गयांबभूविध्वे / अङ्गयाम्बभूविढ्वे / अङ्गयांबभूविढ्वे / अङ्गयामासिध्वे
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविवहे / अङ्गयांबभूविवहे / अङ्गयामासिवहे
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविमहे / अङ्गयांबभूविमहे / अङ्गयामासिमहे