अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवतुः / अङ्गयांबभूवतुः / अङ्गयामासतुः
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूवुः / अङ्गयांबभूवुः / अङ्गयामासुः
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविथ / अङ्गयांबभूविथ / अङ्गयामासिथ
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवथुः / अङ्गयांबभूवथुः / अङ्गयामासथुः
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूव / अङ्गयांबभूव / अङ्गयामास
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविव / अङ्गयांबभूविव / अङ्गयामासिव
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविम / अङ्गयांबभूविम / अङ्गयामासिम