कृदन्तरूपाणि - सु + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवावङ्कनम्
अनीयर्
सुवावङ्कनीयः - सुवावङ्कनीया
ण्वुल्
सुवावङ्ककः - सुवावङ्किका
तुमुँन्
सुवावङ्कितुम्
तव्य
सुवावङ्कितव्यः - सुवावङ्कितव्या
तृच्
सुवावङ्किता - सुवावङ्कित्री
ल्यप्
सुवावङ्क्य
क्तवतुँ
सुवावङ्कितवान् - सुवावङ्कितवती
क्त
सुवावङ्कितः - सुवावङ्किता
शतृँ
सुवावङ्कन् - सुवावङ्कती
ण्यत्
सुवावङ्क्यः - सुवावङ्क्या
अच्
सुवावङ्कः - सुवावङ्का
घञ्
सुवावङ्कः
सुवावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः