कृदन्तरूपाणि - अधि + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवावङ्कनम्
अनीयर्
अधिवावङ्कनीयः - अधिवावङ्कनीया
ण्वुल्
अधिवावङ्ककः - अधिवावङ्किका
तुमुँन्
अधिवावङ्कितुम्
तव्य
अधिवावङ्कितव्यः - अधिवावङ्कितव्या
तृच्
अधिवावङ्किता - अधिवावङ्कित्री
ल्यप्
अधिवावङ्क्य
क्तवतुँ
अधिवावङ्कितवान् - अधिवावङ्कितवती
क्त
अधिवावङ्कितः - अधिवावङ्किता
शतृँ
अधिवावङ्कन् - अधिवावङ्कती
ण्यत्
अधिवावङ्क्यः - अधिवावङ्क्या
अच्
अधिवावङ्कः - अधिवावङ्का
घञ्
अधिवावङ्कः
अधिवावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः