कृदन्तरूपाणि - दुर् + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वावङ्कनम्
अनीयर्
दुर्वावङ्कनीयः - दुर्वावङ्कनीया
ण्वुल्
दुर्वावङ्ककः - दुर्वावङ्किका
तुमुँन्
दुर्वावङ्कितुम्
तव्य
दुर्वावङ्कितव्यः - दुर्वावङ्कितव्या
तृच्
दुर्वावङ्किता - दुर्वावङ्कित्री
ल्यप्
दुर्वावङ्क्य
क्तवतुँ
दुर्वावङ्कितवान् - दुर्वावङ्कितवती
क्त
दुर्वावङ्कितः - दुर्वावङ्किता
शतृँ
दुर्वावङ्कन् - दुर्वावङ्कती
ण्यत्
दुर्वावङ्क्यः - दुर्वावङ्क्या
अच्
दुर्वावङ्कः - दुर्वावङ्का
घञ्
दुर्वावङ्कः
दुर्वावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः