कृदन्तरूपाणि - अभि + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवावङ्कनम्
अनीयर्
अभिवावङ्कनीयः - अभिवावङ्कनीया
ण्वुल्
अभिवावङ्ककः - अभिवावङ्किका
तुमुँन्
अभिवावङ्कितुम्
तव्य
अभिवावङ्कितव्यः - अभिवावङ्कितव्या
तृच्
अभिवावङ्किता - अभिवावङ्कित्री
ल्यप्
अभिवावङ्क्य
क्तवतुँ
अभिवावङ्कितवान् - अभिवावङ्कितवती
क्त
अभिवावङ्कितः - अभिवावङ्किता
शतृँ
अभिवावङ्कन् - अभिवावङ्कती
ण्यत्
अभिवावङ्क्यः - अभिवावङ्क्या
अच्
अभिवावङ्कः - अभिवावङ्का
घञ्
अभिवावङ्कः
अभिवावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः