कृदन्तरूपाणि - अप + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवावङ्कनम्
अनीयर्
अपवावङ्कनीयः - अपवावङ्कनीया
ण्वुल्
अपवावङ्ककः - अपवावङ्किका
तुमुँन्
अपवावङ्कितुम्
तव्य
अपवावङ्कितव्यः - अपवावङ्कितव्या
तृच्
अपवावङ्किता - अपवावङ्कित्री
ल्यप्
अपवावङ्क्य
क्तवतुँ
अपवावङ्कितवान् - अपवावङ्कितवती
क्त
अपवावङ्कितः - अपवावङ्किता
शतृँ
अपवावङ्कन् - अपवावङ्कती
ण्यत्
अपवावङ्क्यः - अपवावङ्क्या
अच्
अपवावङ्कः - अपवावङ्का
घञ्
अपवावङ्कः
अपवावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः