कृदन्तरूपाणि - निस् + वङ्क् + यङ्लुक् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वावङ्कणम्
अनीयर्
निर्वावङ्कणीयः - निर्वावङ्कणीया
ण्वुल्
निर्वावङ्ककः - निर्वावङ्किका
तुमुँन्
निर्वावङ्कितुम्
तव्य
निर्वावङ्कितव्यः - निर्वावङ्कितव्या
तृच्
निर्वावङ्किता - निर्वावङ्कित्री
ल्यप्
निर्वावङ्क्य
क्तवतुँ
निर्वावङ्कितवान् - निर्वावङ्कितवती
क्त
निर्वावङ्कितः - निर्वावङ्किता
शतृँ
निर्वावङ्कन् - निर्वावङ्कती
ण्यत्
निर्वावङ्क्यः - निर्वावङ्क्या
अच्
निर्वावङ्कः - निर्वावङ्का
घञ्
निर्वावङ्कः
निर्वावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः