कृदन्तरूपाणि - सम् + वेथ् + णिच्+सन् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवेथयिषणम् / संविवेथयिषणम्
अनीयर्
सव्ँविवेथयिषणीयः / संविवेथयिषणीयः - सव्ँविवेथयिषणीया / संविवेथयिषणीया
ण्वुल्
सव्ँविवेथयिषकः / संविवेथयिषकः - सव्ँविवेथयिषिका / संविवेथयिषिका
तुमुँन्
सव्ँविवेथयिषितुम् / संविवेथयिषितुम्
तव्य
सव्ँविवेथयिषितव्यः / संविवेथयिषितव्यः - सव्ँविवेथयिषितव्या / संविवेथयिषितव्या
तृच्
सव्ँविवेथयिषिता / संविवेथयिषिता - सव्ँविवेथयिषित्री / संविवेथयिषित्री
ल्यप्
सव्ँविवेथयिष्य / संविवेथयिष्य
क्तवतुँ
सव्ँविवेथयिषितवान् / संविवेथयिषितवान् - सव्ँविवेथयिषितवती / संविवेथयिषितवती
क्त
सव्ँविवेथयिषितः / संविवेथयिषितः - सव्ँविवेथयिषिता / संविवेथयिषिता
शतृँ
सव्ँविवेथयिषन् / संविवेथयिषन् - सव्ँविवेथयिषन्ती / संविवेथयिषन्ती
शानच्
सव्ँविवेथयिषमाणः / संविवेथयिषमाणः - सव्ँविवेथयिषमाणा / संविवेथयिषमाणा
यत्
सव्ँविवेथयिष्यः / संविवेथयिष्यः - सव्ँविवेथयिष्या / संविवेथयिष्या
अच्
सव्ँविवेथयिषः / संविवेथयिषः - सव्ँविवेथयिषा - संविवेथयिषा
घञ्
सव्ँविवेथयिषः / संविवेथयिषः
सव्ँविवेथयिषा / संविवेथयिषा


सनादि प्रत्ययाः

उपसर्गाः