कृदन्तरूपाणि - सम् + वेथ् + सन् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवेथिषणम् / संविवेथिषणम्
अनीयर्
सव्ँविवेथिषणीयः / संविवेथिषणीयः - सव्ँविवेथिषणीया / संविवेथिषणीया
ण्वुल्
सव्ँविवेथिषकः / संविवेथिषकः - सव्ँविवेथिषिका / संविवेथिषिका
तुमुँन्
सव्ँविवेथिषितुम् / संविवेथिषितुम्
तव्य
सव्ँविवेथिषितव्यः / संविवेथिषितव्यः - सव्ँविवेथिषितव्या / संविवेथिषितव्या
तृच्
सव्ँविवेथिषिता / संविवेथिषिता - सव्ँविवेथिषित्री / संविवेथिषित्री
ल्यप्
सव्ँविवेथिष्य / संविवेथिष्य
क्तवतुँ
सव्ँविवेथिषितवान् / संविवेथिषितवान् - सव्ँविवेथिषितवती / संविवेथिषितवती
क्त
सव्ँविवेथिषितः / संविवेथिषितः - सव्ँविवेथिषिता / संविवेथिषिता
शानच्
सव्ँविवेथिषमाणः / संविवेथिषमाणः - सव्ँविवेथिषमाणा / संविवेथिषमाणा
यत्
सव्ँविवेथिष्यः / संविवेथिष्यः - सव्ँविवेथिष्या / संविवेथिष्या
अच्
सव्ँविवेथिषः / संविवेथिषः - सव्ँविवेथिषा - संविवेथिषा
घञ्
सव्ँविवेथिषः / संविवेथिषः
सव्ँविवेथिषा / संविवेथिषा


सनादि प्रत्ययाः

उपसर्गाः