कृदन्तरूपाणि - सम् + वेथ् + यङ्लुक् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेवेथनम् / संवेवेथनम्
अनीयर्
सव्ँवेवेथनीयः / संवेवेथनीयः - सव्ँवेवेथनीया / संवेवेथनीया
ण्वुल्
सव्ँवेवेथकः / संवेवेथकः - सव्ँवेवेथिका / संवेवेथिका
तुमुँन्
सव्ँवेवेथितुम् / संवेवेथितुम्
तव्य
सव्ँवेवेथितव्यः / संवेवेथितव्यः - सव्ँवेवेथितव्या / संवेवेथितव्या
तृच्
सव्ँवेवेथिता / संवेवेथिता - सव्ँवेवेथित्री / संवेवेथित्री
ल्यप्
सव्ँवेवेथ्य / संवेवेथ्य
क्तवतुँ
सव्ँवेवेथितवान् / संवेवेथितवान् - सव्ँवेवेथितवती / संवेवेथितवती
क्त
सव्ँवेवेथितः / संवेवेथितः - सव्ँवेवेथिता / संवेवेथिता
शतृँ
सव्ँवेवेथन् / संवेवेथन् - सव्ँवेवेथती / संवेवेथती
ण्यत्
सव्ँवेवेथ्यः / संवेवेथ्यः - सव्ँवेवेथ्या / संवेवेथ्या
अच्
सव्ँवेवेथः / संवेवेथः - सव्ँवेवेथा - संवेवेथा
घञ्
सव्ँवेवेथः / संवेवेथः
सव्ँवेवेथा / संवेवेथा


सनादि प्रत्ययाः

उपसर्गाः