कृदन्तरूपाणि - सम् + वेथ् + णिच् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेथनम् / संवेथनम्
अनीयर्
सव्ँवेथनीयः / संवेथनीयः - सव्ँवेथनीया / संवेथनीया
ण्वुल्
सव्ँवेथकः / संवेथकः - सव्ँवेथिका / संवेथिका
तुमुँन्
सव्ँवेथयितुम् / संवेथयितुम्
तव्य
सव्ँवेथयितव्यः / संवेथयितव्यः - सव्ँवेथयितव्या / संवेथयितव्या
तृच्
सव्ँवेथयिता / संवेथयिता - सव्ँवेथयित्री / संवेथयित्री
ल्यप्
सव्ँवेथ्य / संवेथ्य
क्तवतुँ
सव्ँवेथितवान् / संवेथितवान् - सव्ँवेथितवती / संवेथितवती
क्त
सव्ँवेथितः / संवेथितः - सव्ँवेथिता / संवेथिता
शतृँ
सव्ँवेथयन् / संवेथयन् - सव्ँवेथयन्ती / संवेथयन्ती
शानच्
सव्ँवेथयमानः / संवेथयमानः - सव्ँवेथयमाना / संवेथयमाना
यत्
सव्ँवेथ्यः / संवेथ्यः - सव्ँवेथ्या / संवेथ्या
अच्
सव्ँवेथः / संवेथः - सव्ँवेथा - संवेथा
युच्
सव्ँवेथना / संवेथना


सनादि प्रत्ययाः

उपसर्गाः