कृदन्तरूपाणि - प्रति + वेथ् + णिच्+सन् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविवेथयिषणम्
अनीयर्
प्रतिविवेथयिषणीयः - प्रतिविवेथयिषणीया
ण्वुल्
प्रतिविवेथयिषकः - प्रतिविवेथयिषिका
तुमुँन्
प्रतिविवेथयिषितुम्
तव्य
प्रतिविवेथयिषितव्यः - प्रतिविवेथयिषितव्या
तृच्
प्रतिविवेथयिषिता - प्रतिविवेथयिषित्री
ल्यप्
प्रतिविवेथयिष्य
क्तवतुँ
प्रतिविवेथयिषितवान् - प्रतिविवेथयिषितवती
क्त
प्रतिविवेथयिषितः - प्रतिविवेथयिषिता
शतृँ
प्रतिविवेथयिषन् - प्रतिविवेथयिषन्ती
शानच्
प्रतिविवेथयिषमाणः - प्रतिविवेथयिषमाणा
यत्
प्रतिविवेथयिष्यः - प्रतिविवेथयिष्या
अच्
प्रतिविवेथयिषः - प्रतिविवेथयिषा
घञ्
प्रतिविवेथयिषः
प्रतिविवेथयिषा


सनादि प्रत्ययाः

उपसर्गाः