कृदन्तरूपाणि - वेथ् + णिच्+सन् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेथयिषणम्
अनीयर्
विवेथयिषणीयः - विवेथयिषणीया
ण्वुल्
विवेथयिषकः - विवेथयिषिका
तुमुँन्
विवेथयिषितुम्
तव्य
विवेथयिषितव्यः - विवेथयिषितव्या
तृच्
विवेथयिषिता - विवेथयिषित्री
क्त्वा
विवेथयिषित्वा
क्तवतुँ
विवेथयिषितवान् - विवेथयिषितवती
क्त
विवेथयिषितः - विवेथयिषिता
शतृँ
विवेथयिषन् - विवेथयिषन्ती
शानच्
विवेथयिषमाणः - विवेथयिषमाणा
यत्
विवेथयिष्यः - विवेथयिष्या
अच्
विवेथयिषः - विवेथयिषा
घञ्
विवेथयिषः
विवेथयिषा


सनादि प्रत्ययाः

उपसर्गाः