कृदन्तरूपाणि - सम् + वर्च् + यङ् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावर्चनम् / संवावर्चनम्
अनीयर्
सव्ँवावर्चनीयः / संवावर्चनीयः - सव्ँवावर्चनीया / संवावर्चनीया
ण्वुल्
सव्ँवावर्चकः / संवावर्चकः - सव्ँवावर्चिका / संवावर्चिका
तुमुँन्
सव्ँवावर्चितुम् / संवावर्चितुम्
तव्य
सव्ँवावर्चितव्यः / संवावर्चितव्यः - सव्ँवावर्चितव्या / संवावर्चितव्या
तृच्
सव्ँवावर्चिता / संवावर्चिता - सव्ँवावर्चित्री / संवावर्चित्री
ल्यप्
सव्ँवावर्च्य / संवावर्च्य
क्तवतुँ
सव्ँवावर्चितवान् / संवावर्चितवान् - सव्ँवावर्चितवती / संवावर्चितवती
क्त
सव्ँवावर्चितः / संवावर्चितः - सव्ँवावर्चिता / संवावर्चिता
शानच्
सव्ँवावर्च्यमानः / संवावर्च्यमानः - सव्ँवावर्च्यमाना / संवावर्च्यमाना
यत्
सव्ँवावर्च्यः / संवावर्च्यः - सव्ँवावर्च्या / संवावर्च्या
घञ्
सव्ँवावर्चः / संवावर्चः
सव्ँवावर्चा / संवावर्चा


सनादि प्रत्ययाः

उपसर्गाः