कृदन्तरूपाणि - सु + वर्च् + यङ् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवावर्चनम्
अनीयर्
सुवावर्चनीयः - सुवावर्चनीया
ण्वुल्
सुवावर्चकः - सुवावर्चिका
तुमुँन्
सुवावर्चितुम्
तव्य
सुवावर्चितव्यः - सुवावर्चितव्या
तृच्
सुवावर्चिता - सुवावर्चित्री
ल्यप्
सुवावर्च्य
क्तवतुँ
सुवावर्चितवान् - सुवावर्चितवती
क्त
सुवावर्चितः - सुवावर्चिता
शानच्
सुवावर्च्यमानः - सुवावर्च्यमाना
यत्
सुवावर्च्यः - सुवावर्च्या
घञ्
सुवावर्चः
सुवावर्चा


सनादि प्रत्ययाः

उपसर्गाः