कृदन्तरूपाणि - सु + वर्च् + णिच्+सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविवर्चयिषणम्
अनीयर्
सुविवर्चयिषणीयः - सुविवर्चयिषणीया
ण्वुल्
सुविवर्चयिषकः - सुविवर्चयिषिका
तुमुँन्
सुविवर्चयिषितुम्
तव्य
सुविवर्चयिषितव्यः - सुविवर्चयिषितव्या
तृच्
सुविवर्चयिषिता - सुविवर्चयिषित्री
ल्यप्
सुविवर्चयिष्य
क्तवतुँ
सुविवर्चयिषितवान् - सुविवर्चयिषितवती
क्त
सुविवर्चयिषितः - सुविवर्चयिषिता
शतृँ
सुविवर्चयिषन् - सुविवर्चयिषन्ती
शानच्
सुविवर्चयिषमाणः - सुविवर्चयिषमाणा
यत्
सुविवर्चयिष्यः - सुविवर्चयिष्या
अच्
सुविवर्चयिषः - सुविवर्चयिषा
घञ्
सुविवर्चयिषः
सुविवर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः