कृदन्तरूपाणि - सम् + वर्च् + णिच्+सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवर्चयिषणम् / संविवर्चयिषणम्
अनीयर्
सव्ँविवर्चयिषणीयः / संविवर्चयिषणीयः - सव्ँविवर्चयिषणीया / संविवर्चयिषणीया
ण्वुल्
सव्ँविवर्चयिषकः / संविवर्चयिषकः - सव्ँविवर्चयिषिका / संविवर्चयिषिका
तुमुँन्
सव्ँविवर्चयिषितुम् / संविवर्चयिषितुम्
तव्य
सव्ँविवर्चयिषितव्यः / संविवर्चयिषितव्यः - सव्ँविवर्चयिषितव्या / संविवर्चयिषितव्या
तृच्
सव्ँविवर्चयिषिता / संविवर्चयिषिता - सव्ँविवर्चयिषित्री / संविवर्चयिषित्री
ल्यप्
सव्ँविवर्चयिष्य / संविवर्चयिष्य
क्तवतुँ
सव्ँविवर्चयिषितवान् / संविवर्चयिषितवान् - सव्ँविवर्चयिषितवती / संविवर्चयिषितवती
क्त
सव्ँविवर्चयिषितः / संविवर्चयिषितः - सव्ँविवर्चयिषिता / संविवर्चयिषिता
शतृँ
सव्ँविवर्चयिषन् / संविवर्चयिषन् - सव्ँविवर्चयिषन्ती / संविवर्चयिषन्ती
शानच्
सव्ँविवर्चयिषमाणः / संविवर्चयिषमाणः - सव्ँविवर्चयिषमाणा / संविवर्चयिषमाणा
यत्
सव्ँविवर्चयिष्यः / संविवर्चयिष्यः - सव्ँविवर्चयिष्या / संविवर्चयिष्या
अच्
सव्ँविवर्चयिषः / संविवर्चयिषः - सव्ँविवर्चयिषा - संविवर्चयिषा
घञ्
सव्ँविवर्चयिषः / संविवर्चयिषः
सव्ँविवर्चयिषा / संविवर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः