कृदन्तरूपाणि - सम् + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्चनम् / संवर्चनम्
अनीयर्
सव्ँवर्चनीयः / संवर्चनीयः - सव्ँवर्चनीया / संवर्चनीया
ण्वुल्
सव्ँवर्चकः / संवर्चकः - सव्ँवर्चिका / संवर्चिका
तुमुँन्
सव्ँवर्चितुम् / संवर्चितुम्
तव्य
सव्ँवर्चितव्यः / संवर्चितव्यः - सव्ँवर्चितव्या / संवर्चितव्या
तृच्
सव्ँवर्चिता / संवर्चिता - सव्ँवर्चित्री / संवर्चित्री
ल्यप्
सव्ँवर्च्य / संवर्च्य
क्तवतुँ
सव्ँवर्चितवान् / संवर्चितवान् - सव्ँवर्चितवती / संवर्चितवती
क्त
सव्ँवर्चितः / संवर्चितः - सव्ँवर्चिता / संवर्चिता
शानच्
सव्ँवर्चमानः / संवर्चमानः - सव्ँवर्चमाना / संवर्चमाना
ण्यत्
सव्ँवर्च्यः / संवर्च्यः - सव्ँवर्च्या / संवर्च्या
अच्
सव्ँवर्चः / संवर्चः - सव्ँवर्चा - संवर्चा
घञ्
सव्ँवर्चः / संवर्चः
सव्ँवर्चा / संवर्चा


सनादि प्रत्ययाः

उपसर्गाः