कृदन्तरूपाणि - सम् + वर्च् + सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवर्चिषणम् / संविवर्चिषणम्
अनीयर्
सव्ँविवर्चिषणीयः / संविवर्चिषणीयः - सव्ँविवर्चिषणीया / संविवर्चिषणीया
ण्वुल्
सव्ँविवर्चिषकः / संविवर्चिषकः - सव्ँविवर्चिषिका / संविवर्चिषिका
तुमुँन्
सव्ँविवर्चिषितुम् / संविवर्चिषितुम्
तव्य
सव्ँविवर्चिषितव्यः / संविवर्चिषितव्यः - सव्ँविवर्चिषितव्या / संविवर्चिषितव्या
तृच्
सव्ँविवर्चिषिता / संविवर्चिषिता - सव्ँविवर्चिषित्री / संविवर्चिषित्री
ल्यप्
सव्ँविवर्चिष्य / संविवर्चिष्य
क्तवतुँ
सव्ँविवर्चिषितवान् / संविवर्चिषितवान् - सव्ँविवर्चिषितवती / संविवर्चिषितवती
क्त
सव्ँविवर्चिषितः / संविवर्चिषितः - सव्ँविवर्चिषिता / संविवर्चिषिता
शानच्
सव्ँविवर्चिषमाणः / संविवर्चिषमाणः - सव्ँविवर्चिषमाणा / संविवर्चिषमाणा
यत्
सव्ँविवर्चिष्यः / संविवर्चिष्यः - सव्ँविवर्चिष्या / संविवर्चिष्या
अच्
सव्ँविवर्चिषः / संविवर्चिषः - सव्ँविवर्चिषा - संविवर्चिषा
घञ्
सव्ँविवर्चिषः / संविवर्चिषः
सव्ँविवर्चिषा / संविवर्चिषा


सनादि प्रत्ययाः

उपसर्गाः