कृदन्तरूपाणि - वर्च् + णिच्+सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवर्चयिषणम्
अनीयर्
विवर्चयिषणीयः - विवर्चयिषणीया
ण्वुल्
विवर्चयिषकः - विवर्चयिषिका
तुमुँन्
विवर्चयिषितुम्
तव्य
विवर्चयिषितव्यः - विवर्चयिषितव्या
तृच्
विवर्चयिषिता - विवर्चयिषित्री
क्त्वा
विवर्चयिषित्वा
क्तवतुँ
विवर्चयिषितवान् - विवर्चयिषितवती
क्त
विवर्चयिषितः - विवर्चयिषिता
शतृँ
विवर्चयिषन् - विवर्चयिषन्ती
शानच्
विवर्चयिषमाणः - विवर्चयिषमाणा
यत्
विवर्चयिष्यः - विवर्चयिष्या
अच्
विवर्चयिषः - विवर्चयिषा
घञ्
विवर्चयिषः
विवर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः