कृदन्तरूपाणि - वर्च् + यङ्लुक् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावर्चनम्
अनीयर्
वावर्चनीयः - वावर्चनीया
ण्वुल्
वावर्चकः - वावर्चिका
तुमुँन्
वावर्चितुम्
तव्य
वावर्चितव्यः - वावर्चितव्या
तृच्
वावर्चिता - वावर्चित्री
क्त्वा
वावर्चित्वा
क्तवतुँ
वावर्चितवान् - वावर्चितवती
क्त
वावर्चितः - वावर्चिता
शतृँ
वावर्चन् - वावर्चती
ण्यत्
वावर्च्यः - वावर्च्या
अच्
वावर्चः - वावर्चा
घञ्
वावर्चः
वावर्चा


सनादि प्रत्ययाः

उपसर्गाः