कृदन्तरूपाणि - नि + वर्च् + यङ् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवावर्चनम्
अनीयर्
निवावर्चनीयः - निवावर्चनीया
ण्वुल्
निवावर्चकः - निवावर्चिका
तुमुँन्
निवावर्चितुम्
तव्य
निवावर्चितव्यः - निवावर्चितव्या
तृच्
निवावर्चिता - निवावर्चित्री
ल्यप्
निवावर्च्य
क्तवतुँ
निवावर्चितवान् - निवावर्चितवती
क्त
निवावर्चितः - निवावर्चिता
शानच्
निवावर्च्यमानः - निवावर्च्यमाना
यत्
निवावर्च्यः - निवावर्च्या
घञ्
निवावर्चः
निवावर्चा


सनादि प्रत्ययाः

उपसर्गाः