कृदन्तरूपाणि - नि + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवर्चनम्
अनीयर्
निवर्चनीयः - निवर्चनीया
ण्वुल्
निवर्चकः - निवर्चिका
तुमुँन्
निवर्चितुम्
तव्य
निवर्चितव्यः - निवर्चितव्या
तृच्
निवर्चिता - निवर्चित्री
ल्यप्
निवर्च्य
क्तवतुँ
निवर्चितवान् - निवर्चितवती
क्त
निवर्चितः - निवर्चिता
शानच्
निवर्चमानः - निवर्चमाना
ण्यत्
निवर्च्यः - निवर्च्या
अच्
निवर्चः - निवर्चा
घञ्
निवर्चः
निवर्चा


सनादि प्रत्ययाः

उपसर्गाः