कृदन्तरूपाणि - सम् + यज् + सन् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयियक्षणम् / संयियक्षणम्
अनीयर्
सय्ँयियक्षणीयः / संयियक्षणीयः - सय्ँयियक्षणीया / संयियक्षणीया
ण्वुल्
सय्ँयियक्षकः / संयियक्षकः - सय्ँयियक्षिका / संयियक्षिका
तुमुँन्
सय्ँयियक्षितुम् / संयियक्षितुम्
तव्य
सय्ँयियक्षितव्यः / संयियक्षितव्यः - सय्ँयियक्षितव्या / संयियक्षितव्या
तृच्
सय्ँयियक्षिता / संयियक्षिता - सय्ँयियक्षित्री / संयियक्षित्री
ल्यप्
सय्ँयियक्ष्य / संयियक्ष्य
क्तवतुँ
सय्ँयियक्षितवान् / संयियक्षितवान् - सय्ँयियक्षितवती / संयियक्षितवती
क्त
सय्ँयियक्षितः / संयियक्षितः - सय्ँयियक्षिता / संयियक्षिता
शतृँ
सय्ँयियक्षन् / संयियक्षन् - सय्ँयियक्षन्ती / संयियक्षन्ती
शानच्
सय्ँयियक्षमाणः / संयियक्षमाणः - सय्ँयियक्षमाणा / संयियक्षमाणा
यत्
सय्ँयियक्ष्यः / संयियक्ष्यः - सय्ँयियक्ष्या / संयियक्ष्या
अच्
सय्ँयियक्षः / संयियक्षः - सय्ँयियक्षा - संयियक्षा
घञ्
सय्ँयियक्षः / संयियक्षः
सय्ँयियक्षा / संयियक्षा


सनादि प्रत्ययाः

उपसर्गाः