कृदन्तरूपाणि - सम् + यज् + णिच् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयाजनम् / संयाजनम्
अनीयर्
सय्ँयाजनीयः / संयाजनीयः - सय्ँयाजनीया / संयाजनीया
ण्वुल्
सय्ँयाजकः / संयाजकः - सय्ँयाजिका / संयाजिका
तुमुँन्
सय्ँयाजयितुम् / संयाजयितुम्
तव्य
सय्ँयाजयितव्यः / संयाजयितव्यः - सय्ँयाजयितव्या / संयाजयितव्या
तृच्
सय्ँयाजयिता / संयाजयिता - सय्ँयाजयित्री / संयाजयित्री
ल्यप्
सय्ँयाज्य / संयाज्य
क्तवतुँ
सय्ँयाजितवान् / संयाजितवान् - सय्ँयाजितवती / संयाजितवती
क्त
सय्ँयाजितः / संयाजितः - सय्ँयाजिता / संयाजिता
शतृँ
सय्ँयाजयन् / संयाजयन् - सय्ँयाजयन्ती / संयाजयन्ती
शानच्
सय्ँयाजयमानः / संयाजयमानः - सय्ँयाजयमाना / संयाजयमाना
यत्
सय्ँयाज्यः / संयाज्यः - सय्ँयाज्या / संयाज्या
अच्
सय्ँयाजः / संयाजः - सय्ँयाजा - संयाजा
युच्
सय्ँयाजना / संयाजना


सनादि प्रत्ययाः

उपसर्गाः