कृदन्तरूपाणि - सम् + यज् + यङ् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयायजनम् / संयायजनम्
अनीयर्
सय्ँयायजनीयः / संयायजनीयः - सय्ँयायजनीया / संयायजनीया
ण्वुल्
सय्ँयायजकः / संयायजकः - सय्ँयायजिका / संयायजिका
तुमुँन्
सय्ँयायजितुम् / संयायजितुम्
तव्य
सय्ँयायजितव्यः / संयायजितव्यः - सय्ँयायजितव्या / संयायजितव्या
तृच्
सय्ँयायजिता / संयायजिता - सय्ँयायजित्री / संयायजित्री
ल्यप्
सय्ँयायज्य / संयायज्य
क्तवतुँ
सय्ँयायजितवान् / संयायजितवान् - सय्ँयायजितवती / संयायजितवती
क्त
सय्ँयायजितः / संयायजितः - सय्ँयायजिता / संयायजिता
शानच्
सय्ँयायज्यमानः / संयायज्यमानः - सय्ँयायज्यमाना / संयायज्यमाना
यत्
सय्ँयायज्यः / संयायज्यः - सय्ँयायज्या / संयायज्या
घञ्
सय्ँयायजः / संयायजः
सय्ँयायजा / संयायजा


सनादि प्रत्ययाः

उपसर्गाः