कृदन्तरूपाणि - सम् + यज् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयजनम् / संयजनम्
अनीयर्
सय्ँयजनीयः / संयजनीयः - सय्ँयजनीया / संयजनीया
ण्वुल्
सय्ँयाजकः / संयाजकः - सय्ँयाजिका / संयाजिका
तुमुँन्
सय्ँयष्टुम् / संयष्टुम्
तव्य
सय्ँयष्टव्यः / संयष्टव्यः - सय्ँयष्टव्या / संयष्टव्या
तृच्
सय्ँयष्टा / संयष्टा - सय्ँयष्ट्री / संयष्ट्री
ल्यप्
समिज्य
क्तवतुँ
समिष्टवान् - समिष्टवती
क्त
समिष्टः - समिष्टा
शतृँ
सय्ँयजन् / संयजन् - सय्ँयजन्ती / संयजन्ती
शानच्
सय्ँयजमानः / संयजमानः - सय्ँयजमाना / संयजमाना
ण्यत्
सय्ँयाज्यः / संयाज्यः - सय्ँयाज्या / संयाज्या
क्यप्
समिज्या
अच्
सय्ँयजः / संयजः - सय्ँयजा - संयजा
घञ्
सय्ँयागः / संयागः
क्तिन्
समिष्टिः


सनादि प्रत्ययाः

उपसर्गाः