कृदन्तरूपाणि - सम् + यज् + यङ्लुक् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयायजनम् / संयायजनम्
अनीयर्
सय्ँयायजनीयः / संयायजनीयः - सय्ँयायजनीया / संयायजनीया
ण्वुल्
सय्ँयायाजकः / संयायाजकः - सय्ँयायाजिका / संयायाजिका
तुमुँन्
सय्ँयायजितुम् / संयायजितुम्
तव्य
सय्ँयायजितव्यः / संयायजितव्यः - सय्ँयायजितव्या / संयायजितव्या
तृच्
सय्ँयायजिता / संयायजिता - सय्ँयायजित्री / संयायजित्री
ल्यप्
सय्ँयायज्य / संयायज्य
क्तवतुँ
सय्ँयायजितवान् / संयायजितवान् - सय्ँयायजितवती / संयायजितवती
क्त
सय्ँयायजितः / संयायजितः - सय्ँयायजिता / संयायजिता
शतृँ
सय्ँयायजन् / संयायजन् - सय्ँयायजती / संयायजती
ण्यत्
सय्ँयायाज्यः / संयायाज्यः - सय्ँयायाज्या / संयायाज्या
अच्
सय्ँयायजः / संयायजः - सय्ँयायजा - संयायजा
घञ्
सय्ँयायाजः / संयायाजः
सय्ँयायजा / संयायजा


सनादि प्रत्ययाः

उपसर्गाः